Original

अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत ।जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २० ॥

Segmented

अरणी-सहितम् च इदम् ब्राह्मणाय प्रयच्छत जिज्ञासा-अर्थम् मया हि एतत् आहृतम् मृग-रूपिणा

Analysis

Word Lemma Parse
अरणी अरणी pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
मृग मृग pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s