Original

युधिष्ठिर उवाच ।सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २ ॥

Segmented

युधिष्ठिर उवाच सरसि एकेन पादेन तिष्ठन्तम् अपराजितम् पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सरसि सरस् pos=n,g=n,c=7,n=s
एकेन एक pos=n,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
यक्षो यक्ष pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s