Original

यद्वः संकल्पितं रूपं मनसा यस्य यादृशम् ।तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९ ॥

Segmented

यद् वः संकल्पितम् रूपम् मनसा यस्य यादृशम् तादृशम् तादृशम् सर्वे छन्दतो धारयिष्यथ

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
संकल्पितम् संकल्पय् pos=va,g=n,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
छन्दतो छन्दतस् pos=i
धारयिष्यथ धारय् pos=v,p=2,n=p,l=lrt