Original

वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः ।विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८ ॥

Segmented

वर्षम् त्रयोदशम् च इदम् मद्-प्रसादात् कुरु-उद्वहाः विराट-नगरे गूढा अविज्ञाताः चरिष्यथ

Analysis

Word Lemma Parse
वर्षम् वर्ष pos=n,g=n,c=2,n=s
त्रयोदशम् त्रयोदश pos=a,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=8,n=p
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
गूढा गुह् pos=va,g=m,c=1,n=p,f=part
अविज्ञाताः अविज्ञात pos=a,g=m,c=1,n=p
चरिष्यथ चर् pos=v,p=2,n=p,l=lrt