Original

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७ ॥

Segmented

यदि अपि स्वेन रूपेण चरिष्यथ महीम् इमाम् न वो विज्ञास्यते कश्चित् त्रिषु लोकेषु भारत

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
चरिष्यथ चर् pos=v,p=2,n=p,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
विज्ञास्यते विज्ञा pos=v,p=3,n=s,l=lrt
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s