Original

वैशंपायन उवाच ।ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६ ॥

Segmented

वैशम्पायन उवाच ददानि इति एव भगवान् उत्तरम् प्रत्यपद्यत भूयस् च आश्वासयामास कौन्तेयम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
भूयस् भूयस् pos=i
pos=i
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s