Original

युधिष्ठिर उवाच ।वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥ १५ ॥

Segmented

युधिष्ठिर उवाच वर्षाणि द्वादश अरण्ये त्रयोदशम् उपस्थितम् तत्र नो न अभिजानीयुः वसतो मनुजाः क्वचित्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
त्रयोदशम् त्रयोदश pos=a,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
नो मद् pos=n,g=,c=2,n=p
pos=i
अभिजानीयुः अभिज्ञा pos=v,p=3,n=p,l=vidhilin
वसतो वस् pos=va,g=m,c=2,n=p,f=part
मनुजाः मनुज pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i