Original

वैशंपायन उवाच ।ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४ ॥

Segmented

वैशम्पायन उवाच ददानि इति एव भगवान् उत्तरम् प्रत्यपद्यत अन्यम् वरय भद्रम् ते वरम् त्वम् अमर-उपमैः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
अन्यम् अन्य pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अमर अमर pos=n,comp=y
उपमैः उपम pos=a,g=m,c=8,n=s