Original

धर्म उवाच ।अरणीसहितं तस्य ब्राह्मणस्य हृतं मया ।मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३ ॥

Segmented

धर्म उवाच अरणी-सहितम् तस्य ब्राह्मणस्य हृतम् मया मृग-वेषेण कौन्तेय जिज्ञासा-अर्थम् तव प्रभो

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अरणी अरणी pos=n,comp=y
सहितम् सहित pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मृग मृग pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s