Original

युधिष्ठिर उवाच ।अरणीसहितं यस्य मृग आदाय गच्छति ।तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२ ॥

Segmented

युधिष्ठिर उवाच अरणी-सहितम् यस्य मृग आदाय गच्छति तस्य अग्नयः न लुप्येरन् प्रथमो ऽस्तु वरो मम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अरणी अरणी pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मृग मृग pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अग्नयः अग्नि pos=n,g=m,c=1,n=p
pos=i
लुप्येरन् लुप् pos=v,p=3,n=p,l=vidhilin
प्रथमो प्रथम pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s