Original

वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११ ॥

Segmented

वरम् वृणीष्व राज-इन्द्र दाता हि अस्मि ते अनघ ये हि मे पुरुषा भक्ता न तेषाम् अस्ति दुर्गतिः

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दाता दा pos=v,p=3,n=s,l=lrt
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
भक्ता भक्त pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
दुर्गतिः दुर्गति pos=n,g=f,c=1,n=s