Original

धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः ।आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १० ॥

Segmented

धर्मो ऽहम् अस्मि भद्रम् ते जिज्ञासुस् त्वाम् इह आगतः आनृशंस्येन तुष्टो ऽस्मि वरम् दास्यामि ते ऽनघ

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जिज्ञासुस् जिज्ञासु pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s