Original

वैशंपायन उवाच ।ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततस् ते यक्ष-वचनात् उदतिष्ठन्त पाण्डवाः क्षुध्-पिपासे च सर्वेषाम् क्षणे तस्मिन् व्यगच्छताम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
उदतिष्ठन्त उत्था pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
व्यगच्छताम् विगम् pos=v,p=3,n=d,l=lan