Original

ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९ ॥

Segmented

ततो ऽब्रवीत् सत्य-धृतिः कुन्ती-पुत्रः युधिष्ठिरः गच्छ सौम्य ततः शीघ्रम् तूर्णम् पानीयम् आनय

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्य सत्य pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
ततः ततस् pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot