Original

पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८ ॥

Segmented

पश्यामि बहुलान् राजन् वृक्षान् उदक-संश्रयान् सारसानाम् च निर्ह्रादम् अत्र उदकम् असंशयम्

Analysis

Word Lemma Parse
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बहुलान् बहुल pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
उदक उदक pos=n,comp=y
संश्रयान् संश्रय pos=n,g=m,c=2,n=p
सारसानाम् सारस pos=n,g=m,c=6,n=p
pos=i
निर्ह्रादम् निर्ह्राद pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s