Original

नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् ।अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७ ॥

Segmented

नकुलः तु तथा इति उक्त्वा शीघ्रम् आरुह्य पादपम् अब्रवीद् भ्रातरम् ज्येष्ठम् अभिवीक्ष्य समन्ततः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आरुह्य आरुह् pos=vi
पादपम् पादप pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
समन्ततः समन्ततः pos=i