Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५ ॥

Segmented

वैशम्पायन उवाच ततो युधिष्ठिरो राजा नकुलम् वाक्यम् अब्रवीत् आरुह्य वृक्षम् माद्रेय निरीक्षस्व दिशो दश

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आरुह्य आरुह् pos=vi
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
माद्रेय माद्रेय pos=n,g=m,c=8,n=s
निरीक्षस्व निरीक्ष् pos=v,p=2,n=s,l=lot
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s