Original

उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः ।केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३ ॥

Segmented

उपेतम् नलिनी-जालैः सिन्धुवारैः च वेतसैः केतकैः करवीरैः च पिप्पलैः च एव संवृतम् श्रम-आर्तः तत् उपागम्य सरो दृष्ट्वा अथ विस्मितः

Analysis

Word Lemma Parse
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
नलिनी नलिनी pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
सिन्धुवारैः सिन्धुवार pos=n,g=m,c=3,n=p
pos=i
वेतसैः वेतस pos=n,g=m,c=3,n=p
केतकैः केतक pos=n,g=m,c=3,n=p
करवीरैः करवीर pos=n,g=m,c=3,n=p
pos=i
पिप्पलैः पिप्पल pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
श्रम श्रम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
सरो सरस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अथ अथ pos=i
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part