Original

स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥ ४२ ॥

Segmented

स गच्छन् कानने तस्मिन् हेम-जाल-परिष्कृतम् ददर्श तत् सरः श्रीमान् विश्वकर्म-कृतम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
कानने कानन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
यथा यथा pos=i