Original

नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ॥ ४१ ॥

Segmented

नील-भास्वर-वर्णैः च पादपैः उपशोभितम् भ्रमरैः उपगीतम् च पक्षिभिः च महा-यशाः

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
भास्वर भास्वर pos=a,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
उपगीतम् उपगा pos=va,g=n,c=2,n=s,f=part
pos=i
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s