Original

सहदेव उवाच ।शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४ ॥

Segmented

सहदेव उवाच शकुनिः त्वा यदा अजैषीत् अक्ष-द्यूतेन भारत स मया न हतस् तत्र तेन प्राप्ताः स्म संशयम्

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शकुनिः शकुनि pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
यदा यदा pos=i
अजैषीत् जि pos=v,p=3,n=s,l=lun
अक्ष अक्ष pos=n,comp=y
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
हतस् हन् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तेन तद् pos=n,g=n,c=3,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
संशयम् संशय pos=n,g=m,c=2,n=s