Original

ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः ।समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९ ॥

Segmented

ततः कुन्ती-सुतः राजा विचिन्त्य पुरुष-ऋषभः समुत्थाय महा-बाहुः दह्यमानेन चेतसा

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दह्यमानेन दह् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s