Original

वैशंपायन उवाच ।एवमुक्तस्ततो भीमो यक्षेणामिततेजसा ।अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् ततो भीमो यक्षेण अमित-तेजसा अविज्ञाय एव तान् प्रश्नान् पीत्वा एव निपपात ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
यक्षेण यक्ष pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
अविज्ञाय अविज्ञाय pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
पीत्वा पा pos=vi
एव एव pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i