Original

पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६ ॥

Segmented

पास्यामि तावत् पानीयम् इति पार्थो वृकोदरः ततो ऽभ्यधावत् पानीयम् पिपासुः पुरुष-ऋषभः

Analysis

Word Lemma Parse
पास्यामि पा pos=v,p=1,n=s,l=lrt
तावत् तावत् pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
इति इति pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
पानीयम् पानीय pos=n,g=n,c=2,n=s
पिपासुः पिपासु pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s