Original

भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४ ॥

Segmented

भीमसेनः तथा इति उक्त्वा ताम् दिशम् प्रत्यपद्यत यत्र ते पुरुष-व्याघ्राः भ्रातरो ऽस्य निपातिताः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part