Original

चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३ ॥

Segmented

चिरम् गतास् तोय-हेतोः न च आगच्छन्ति भारत तांः च एव आनय भद्रम् ते पानीयम् च त्वम् आनय

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
गतास् गम् pos=va,g=m,c=1,n=p,f=part
तोय तोय pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
pos=i
pos=i
आगच्छन्ति आगम् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तांः तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
आनय आनी pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot