Original

अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२ ॥

Segmented

अथ अब्रवीत् भीमसेनम् कुन्ती-पुत्रः युधिष्ठिरः नकुलः सहदेवः च बीभत्सुः च अपराजितः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s