Original

वैशंपायन उवाच ।स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः ।अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१ ॥

Segmented

वैशम्पायन उवाच स तु अमोघान् इषून् मुक्त्वा तृष्णया अभिप्रपीडितः अविज्ञाय एव तान् प्रश्नान् पीत्वा एव निपपात ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अमोघान् अमोघ pos=a,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
मुक्त्वा मुच् pos=vi
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
अभिप्रपीडितः अभिप्रपीडय् pos=va,g=m,c=1,n=s,f=part
अविज्ञाय अविज्ञाय pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
पीत्वा पा pos=vi
एव एव pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i