Original

यक्ष उवाच ।किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब ।अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३० ॥

Segmented

यक्ष उवाच किम् विघातेन ते पार्थ प्रश्नान् उक्त्वा ततः पिब अनुक्त्वा तु ततः प्रश्नान् पीत्वा एव न भविष्यसि

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
विघातेन विघात pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पिब पा pos=v,p=2,n=s,l=lot
अनुक्त्वा अनुक्त्वा pos=i
तु तु pos=i
ततः ततस् pos=i
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
पीत्वा पा pos=vi
एव एव pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt