Original

अर्जुन उवाच ।वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥ ३ ॥

Segmented

अर्जुन उवाच वाचस् तीक्ष्ण-अस्थि-भेदिन् सूतपुत्रेण भाषिताः अतितीक्ष्णा मया क्षम् तेन प्राप्ताः स्म संशयम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाचस् वाच् pos=n,g=f,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अस्थि अस्थि pos=n,comp=y
भेदिन् भेदिन् pos=a,g=f,c=1,n=p
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
भाषिताः भाष् pos=va,g=f,c=1,n=p,f=part
अतितीक्ष्णा अतितीक्ष्ण pos=a,g=f,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
क्षम् क्षम् pos=va,g=f,c=1,n=p,f=part
तेन तद् pos=n,g=n,c=3,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
संशयम् संशय pos=n,g=m,c=2,n=s