Original

कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ ।अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह ॥ २९ ॥

Segmented

कर्णिन्-नालीक-नाराचान् उत्सृजन् भरत-ऋषभ अनेकैः इषु-संघातैः अन्तरिक्षम् ववर्ष ह

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचान् नाराच pos=n,g=m,c=2,n=p
उत्सृजन् उत्सृज् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अनेकैः अनेक pos=a,g=m,c=3,n=p
इषु इषु pos=n,comp=y
संघातैः संघात pos=n,g=m,c=3,n=p
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
pos=i