Original

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८ ॥

Segmented

एवम् उक्त्वा ततः पार्थः शरैः अस्त्र-अनुमन्त्रितैः ववर्ष ताम् दिशम् कृत्स्नाम् शब्दवेधम् च दर्शयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
अनुमन्त्रितैः अनुमन्त्रय् pos=va,g=m,c=3,n=p,f=part
ववर्ष वृष् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
शब्दवेधम् शब्दवेध pos=n,g=m,c=2,n=s
pos=i
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part