Original

वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७ ॥

Segmented

वारितः तु अब्रवीत् पार्थो दृश्यमानो निवारय यावद् बाणैः विनिर्भिन्नः पुनः न एवम् वदिष्यसि

Analysis

Word Lemma Parse
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
दृश्यमानो दृश् pos=va,g=m,c=1,n=s,f=part
निवारय निवारय् pos=v,p=2,n=s,l=lot
यावद् यावत् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
विनिर्भिन्नः विनिर्भिद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
एवम् एवम् pos=i
वदिष्यसि वद् pos=v,p=2,n=s,l=lrt