Original

अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५ ॥

Segmented

अभिधावन् ततस् वाचम् अन्तरिक्षात् स शुश्रुवे किम् आसीद् असि पानीयम् न एतत् शक्यम् बलात् त्वया

Analysis

Word Lemma Parse
अभिधावन् अभिधाव् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असि अस् pos=v,p=2,n=s,l=lat
पानीयम् पानीय pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s