Original

नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने ।सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४ ॥

Segmented

न अपश्यत् तत्र किंचित् स भूतम् तस्मिन् महा-वने सव्यसाची ततः श्रान्तः पानीयम् सो ऽभ्यधावत

Analysis

Word Lemma Parse
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
पानीयम् पानीय pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan