Original

प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३ ॥

Segmented

प्रसुप्तौ इव तौ दृष्ट्वा नर-सिंहः सु दुःखितः धनुः उद्यम्य कौन्तेयो व्यलोकयत तद् वनम्

Analysis

Word Lemma Parse
प्रसुप्तौ प्रस्वप् pos=va,g=m,c=2,n=d,f=part
इव इव pos=i
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
नर नर pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
व्यलोकयत विलोकय् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s