Original

यतः पुरुषशार्दूलौ पानीयहरणे गतौ ।तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२ ॥

Segmented

यतः पुरुष-शार्दूलौ पानीय-हरणे गतौ तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः

Analysis

Word Lemma Parse
यतः यतस् pos=i
पुरुष पुरुष pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
पानीय पानीय pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
ददर्श दृश् pos=v,p=3,n=s,l=lit
हतौ हन् pos=va,g=m,c=2,n=d,f=part
तत्र तत्र pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s