Original

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ॥ २१ ॥

Segmented

एवम् उक्तो गुडाकेशः प्रगृह्य स शरम् धनुः आमुक्त-खड्गः मेधावी तत् सरः प्रत्यपद्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
गुडाकेशः गुडाकेश pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आमुक्त आमुच् pos=va,comp=y,f=part
खड्गः खड्ग pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan