Original

अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २० ॥

Segmented

अथ अब्रवीत् स विजयम् कुन्ती-पुत्रः युधिष्ठिरः भ्रातरौ ते चिर-गतौ बीभत्सो शत्रु-कर्शनैः तौ च एव आनय भद्रम् ते पानीयम् च त्वम् आनय

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
चिर चिर pos=a,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
बीभत्सो बीभत्सु pos=a,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
आनय आनी pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot