Original

भीम उवाच ।प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २ ॥

Segmented

भीम उवाच प्रातिकामी अनयत् कृष्णाम् सभायाम् प्रेष्य-वत् तदा न मया निहतस् तत्र तेन प्राप्ताः स्म संशयम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तेन तद् pos=n,g=n,c=3,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
संशयम् संशय pos=n,g=m,c=2,n=s