Original

भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः ।अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७ ॥

Segmented

भ्रातृ-शोक-अभिसंतप्तः तृषया च प्रपीडितः अभिदुद्राव पानीयम् ततो वाग् अभ्यभाषत

Analysis

Word Lemma Parse
भ्रातृ भ्रातृ pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
तृषया तृषा pos=n,g=f,c=3,n=s
pos=i
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
पानीयम् पानीय pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan