Original

सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६ ॥

Segmented

सहदेवः तथा इति उक्त्वा ताम् दिशम् प्रत्यपद्यत ददर्श च हतम् भूमौ भ्रातरम् नकुलम् तदा

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
तदा तदा pos=i