Original

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ॥ १४ ॥

Segmented

चिरायमाणे नकुले कुन्ती-पुत्रः युधिष्ठिरः अब्रवीद् भ्रातरम् वीरम् सहदेवम् अरिंदमम्

Analysis

Word Lemma Parse
चिरायमाणे चिराय् pos=va,g=m,c=7,n=s,f=part
नकुले नकुल pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s