Original

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३ ॥

Segmented

अनादृत्य तु तद् वाक्यम् नकुलः सुपिपासितः अपिबत् शीतलम् तोयम् पीत्वा च निपपात ह

Analysis

Word Lemma Parse
अनादृत्य अनादृत्य pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सुपिपासितः सुपिपासित pos=a,g=m,c=1,n=s
अपिबत् पा pos=v,p=3,n=s,l=lan
शीतलम् शीतल pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i