Original

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११ ॥

Segmented

स दृष्ट्वा विमलम् तोयम् सारसैः परिवारितम् पातु-कामः ततो वाचम् अन्तरिक्षात् स शुश्रुवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
विमलम् विमल pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
सारसैः सारस pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=n,c=2,n=s,f=part
पातु पातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit