Original

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १० ॥

Segmented

नकुलः तु तथा इति उक्त्वा भ्रातुः ज्येष्ठस्य शासनात् प्राद्रवद् यत्र पानीयम् शीघ्रम् च एव अन्वपद्यत

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan