Original

युधिष्ठिर उवाच ।नापदामस्ति मर्यादा न निमित्तं न कारणम् ।धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १ ॥

Segmented

युधिष्ठिर उवाच न आपदाम् अस्ति मर्यादा न निमित्तम् न कारणम् धर्मः तु विभजति अत्र उभयोः पुण्य-पापयोः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
आपदाम् आपद् pos=n,g=f,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
pos=i
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
विभजति विभज् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
उभयोः उभय pos=a,g=n,c=6,n=d
पुण्य पुण्य pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d