Original

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः ।तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ ९ ॥

Segmented

यदा न अन्यम् प्रवृणुते वरम् वै द्विजसत्तमः तदा एनम् अब्रवीद् भूयो राधेयः प्रहसन्न् इव

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रवृणुते प्रवृ pos=v,p=3,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
वै वै pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
तदा तदा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भूयो भूयस् pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i