Original

वैशंपायन उवाच ।एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः ।कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ ७ ॥

Segmented

वैशम्पायन उवाच एवम् बहुविधैः वाक्यैः याच्यमानः स तु द्विजः कर्णेन भरत-श्रेष्ठ न अन्यम् वरम् अयाचत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan