Original

कर्ण उवाच ।अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् ।तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ॥ ६ ॥

Segmented

कर्ण उवाच अवनिम् प्रमदा गाः च निर्वापम् बहु-वार्षिकम् तत् ते विप्र प्रदास्यामि न तु वर्म न कुण्डले

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवनिम् अवनि pos=n,g=f,c=2,n=s
प्रमदा प्रमदा pos=n,g=f,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
निर्वापम् निर्वाप pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
वार्षिकम् वार्षिक pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
pos=i
तु तु pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
कुण्डले कुण्डल pos=n,g=n,c=2,n=d